Audios

 

La invocación que cantamos primero es:

Yogena cittasya padena vacam

malam sarirasya ca vaidyakena

yopakarottam pravaram muninam

Patanjalim pranjalir anato’smi

 

Esta parte del mantra significa o traduce:

Al más noble de todos los sabios, Patañjali, que nos dio el yoga para

la serenidad de la mente, la gramática para la pureza de la lengua

y la medicina para la perfección del cuerpo, te saludo. 

 

La segunda parte describe la imagen de Patañjali:

abahu purusakaram

sankha cakrasi dharinam

sahasra sirasam svetam

pranamami Patanjalim.

 

Primero te honro, Patañjali, en cuya parte superior tienes forma

humana, en cuyos brazos sostienes una concha, un disco y una

espada, quien estás coronado por una cobra de mil cabezas.

¡Oh! encarnación de Adisesa mi humilde saludo a ti.

 

 

Yogena cittasya padena vacam

malam sarirasya ca vaidyakena

yopakarottam pravaram muninam

Patanjalim pranjalir anato’smi

abahu purusakaram

sankha cakrasi dharinam

sahasra sirasam svetam pranamami Patanjalim.

Hari Om

 

 

 

 

yogena cittasya padena vācāṁ
malaṁ śarīrasya ca vaidyakena

yo’pākarottaṁ pravaraṁ munīnāṁ
patañjaliṁ prāñjalirānato’smi

ābahu puruṣākāraṁ
śaṅkha cakrāsi dhāriṇaṁ
sahasra śīrasaṁ śvetaṁ
pranamāmi patañjalim

Śrīmate anantāya nāgarājāya namo namaḥ